Atharvashirsha Lyrics In Marathi English - गणपति अथर्वशीर्ष

Atharvashirsha Lyrics In Marathi

ॐ नमस्ते गणपतये।

त्वमेव प्रत्यक्षं तत्त्वमसि

त्वमेव केवलं कर्ताऽसि

त्वमेव केवलं धर्ताऽसि

त्वमेव केवलं हर्ताऽसि

त्वमेव सर्वं खल्विदं ब्रह्माऽसि

त्व साक्षादात्माऽसि नित्यम।।1।।

ऋतं वच्मि। सत्यं वच्मि 2


अव त्व मां। अव वक्तारं।

अव श्रोतारं। अव दातारं।

अव धातारं। अवानूचानमव शिष्यं।

अव पश्‍चातात्। अव पुरस्तात्।

अवोत्तरात्तात्। अव दक्षिणात्तातत्।

अवचोर्ध्वात्तात।। अवाधरात्तात्।।

सर्वतो मॉं पाहि-पाहि समंतात।।3।।


त्वं वाङ्‌मयस्त्वं चिन्मय:।

त्वमानंदमसयस्त्वं ब्रह्ममय:।

त्वं सच्चिदानंदाद्वितीयोऽसि।

त्वं प्रत्यक्षं ब्रह्माऽसि।

त्वं ज्ञानमयो विज्ञानमयोऽसि।।4।।


सर्वं जगदिदं त्वत्तो जायते।

सर्वं जगदिदं त्वत्तस्तिष्ठति।

सर्वं जगदिदं त्वयि लयमेष्यति।

सर्वं जगदिदं त्वयि प्रत्येति।

त्वं भूमिरापोऽनलोऽनिलो नभ:।

त्वं चत्वारि वाक्पदानि।5।।


त्वं गुणत्रयातीत: त्वमवस्थात्रयातीत:।

त्वं देहत्रयातीत:। त्वं कालत्रयातीत:।

त्वं मूलाधारस्थितोऽसि नित्यं।

त्वं शक्तित्रयात्मक:।

त्वां योगिनो ध्यायंति नित्यं।

त्वं ब्रह्मा त्वं विष्णुस्त्वं

त्वं रुद्रस्त्वं इंद्रस्त्वं अग्निस्त्वं

वायुस्त्वं सूर्यस्त्वं चंद्रमास्त्वं

ब्रह्मभूर्भुव:स्वरोम।।6।।


गणादि पूर्वमुच्चार्य वर्णादिं तदनंतरं।

अनुस्वार: परतर:। अर्धेन्दुलसितं।

तारेण ऋद्धं। एतत्तव मनुस्वरूपं।

गकार: पूर्वरूपं। अकारो मध्यमरूपं।

अनुस्वारश्‍चान्त्यरूपं। बिन्दुरुत्तररूपं।

नाद: संधानं। स हितासंधि:

सैषा गणेश विद्या। गणकऋषि:

निचृद्गायत्रीच्छंद:। गणपतिर्देवता।

ॐ गं गणपतये नम:।।7।।


एकदंताय विद्‌महे।

वक्रतुण्डाय धीमहि।

तन्नो दंती प्रचोदयात्।।8।।


एकदंतं चतुर्हस्तं पाशमंकुशधारिणम।

रदं च वरदं हस्तैर्विभ्राणं मूषकध्वजम।

रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम।

रक्तगंधाऽनुलिप्तांगं रक्तपुष्पै: सुपुजितम।।

भक्तानुकंपिनं देवं जगत्कारणमच्युतम।

आविर्भूतं च सृष्टयादौ प्रकृते पुरुषात्परम।

एवं ध्यायति यो नित्यं स योगी योगिनां वर:।।9।।


नमो व्रातपतये। नमो गणपतये।

नम: प्रमथपतये।

नमस्तेऽस्तु लंबोदरायैकदंताय।

विघ्ननाशिने शिवसुताय।

श्रीवरदमूर्तये नमो नम:।।10।।


Atharvashirsha Lyrics In English & Marathi


|| Shri Ganeshaya Namaha ||


Om Bhadramkarne Bishnunayama Devaha

Bhadram Pashyemak-shyabhirya Jatrah

Sthirai Rangai Stuvasa Stanumbihi

Vyashema Devahitam Yadayuh

Svastina Indro Vruddhashravah

Svastina Pusha Vishvavedaha

Svastinastakshyo Arishta Nemih

Svastino Brihaspatir-Dadhatu


Om Shanti Shanti Shantihi |


Atha Ganesh AtharvashirshamVyakhya Syamaha ||


Om Namste Ganpataye

Tvameva Pratyaksham Tatvamasi

Tvamev Kevalam Kartasi

Tvamev Kevalam Dhartasi

Tvamev Kevlam Hartasi

Tvamev Sarvam Khalvidam Bramhasi

Tvam Sakshadatmasi Nityam ||1||


Hritam Vachmi

Satyam Vachmi || 2 ||


Ava Tvam Mam

Ava Vaktaram

Ava Shrotaram

Ava Dataram

Ava Dhataram

Avanuchanamava Shishyam

Ava Paschatat

Ava Purastat

Avo Uttaratat

Ava Dakshinatat

Ava Chordhvatat

Ava Dharatat

Sarvatomam Pahi Pahi Samantat || 3 ||


Tvam Vangmayastvam Chinmaya

Tvam Anandmayastvam Bramhamaya

Tvam Sachitananda Dvitiyosi

Tvam Pratyaksham Bramhasi

Tvam Jynanmayo Vijyanamayosi || 4 ||


Sarvam Jagadidam Tatvo Jayate

Sarvam Jagadidam Tatvastishtati

Sarvam Jagadidam Tvay Layameshyati

Sarvam Jagadidam Tvayi Pratyeti

Tvam Bhumi Rapo Nalo Nilo Nabha

Tvam Chatvarim Vak Padani || 5 ||


Tvam Gunatraya Atitaha

Tvam Dehatraya Atitaha

Tvam Kalatraya Atitaha

Tvam Muladharastitiyosi Nityam

Tvam Shaktitrayaat Akaha

Tvam Yogino Dhayayanti Nityam

Tvam Bramhastvan, Vishnustvam,

Rudrastvam, Indrastvam Agnistvam,

Vayustvam, Suryastvam, Chandramastvam,

Bramhabhur Bhuvasvorom || 6 || 


Ganadim Purvamuccharaya Varnadim Tadanantaram

Anusvaaara Parataraha

Ardhendu Lasitam

Taaaren Hruddam

Etatva Manusva Rupam

Gakarah Purva Rupam

Akaro Madhyama Rupam

Anusvaras Chantya Rupam

Binduruttara Rupam

Nadah Sandhanam

Saishitaa Sandihi

Saisha Ganeshvidhya

Ganak Rishi;

Nichrud Gayatri Chandah

Ganpatir Devata

Om ‘GANG’ Ganpataye Namah || 7 ||


Ek Dantaya Vid Mahe

Vakratundaya Dhimahi

Tanno Danti Prachodayat || 8 ||


Ek Dantam Chatur Hastam

Pashmam Kusha Dharinam

Radanch Vardam Hastair

Bhibhraanum Mushaka-dhvajam

Raktam Lambodaram Shoorpakarnakam

Rakta Vasasamam

Rakta Gandhanu Liptangam

Rakta Pushpaihi Supujitam

Bhaktanu Kampinam Devam

Jagat Kaaarana Machutam

Avir Bhutamcha Shrustyado,

Prakrute Purushatparam

Evam Dhayayati Yo Nityam,

Sa Yogi Yoginam Varah || 9 ||


Namo Vrat Pataye, Namo Ganapataye

Namah Pramatha Patye,

Namste astulambodaraya Ekdantaaya

Vighna Nashine Shiv Sutaya

Shri Varad Murtiye Namah || 10 ||


Credit:

Lyricist :Traditional                    
Singer :Traditional
Music Director :Traditional

For more Beautiful Song Lyrics

Watch Video

Info:

This is Atharvashirsha Lyrics गणपति अथर्वशीर्ष In Marathi and English. Atharvashirsha is a sacred text in Hinduism that holds great importance. It is a collection of verses that are recited for various purposes, such as attaining blessings, seeking protection, and invoking divine energy. Atharvashirsha is believed to have the power to ward off negative energies and bring positive vibrations. It is often chanted during religious ceremonies, festivals, and personal rituals. The recitation of Atharvashirsha is believed to bring peace, prosperity, and spiritual upliftment to the devotee. Many consider it a key part of their daily prayer routine and believe that it helps in connecting with the divine energy present in the universe.