Pranamya Shirasa Devam Lyrics - Ganpati Stotra Marathi
Pranamya Shirasa Devam Lyrics in Marathi - गणपती स्तोत्र मराठी Ganpati Stotra
Pranamya Shirasa Devam PDF Download
साष्टांग नमन हे माझे
गौरीपुत्रा विनायका ।
भक्तीनें स्मरतो नित्य
आयुःकामार्थ साधती ॥ १ ॥
प्रथम नांव वक्रतुंड
दुसरें एकदंत ते ।
तिसरे कृष्णपिंगाक्ष
चवथे गजवक्र ते ॥ २ ॥
पांचवे श्रीलंबोदर
सहावें विकट नांव ते ।
सातवे विघ्नराजेंद्र
आठवे धुम्रवर्ण ते ॥ ३ ॥
नववे श्री भालचंद्र
दहावे श्री विनायक ।
अकरावे गणपती
बारावे श्री गजानन ॥ ४ ॥
देवनांवे अशी बारा
तीन संध्या म्हणे नर ।
विघ्नभीती नसे त्याला
प्रभो तू सर्व सिद्धिदे ॥ ५ ॥
विद्यार्थ्याला मिळे विद्या
धनार्थ्याला मिळे धन ।
पुत्रार्थ्याला मिळे पुत्र
मोक्षार्थ्याला मिळे गति ॥ ६ ॥
जपता गणपती स्तोत्र
सहा मासांत हे फळ ।
एक वर्ष पुर्ण होतां
मिळे सिद्धी न संशय ॥ ७ ॥
नारदांनी रचिलेले
झाले संपू्र्ण स्तोत्र हें ।
श्रीधराने मराठींत
पठण्या अनुवादिले ॥ ८ ॥
॥ श्रीगणपती स्तोत्र संपूर्ण ॥
Pranamya Shirasa Devam Lyrics - Ganpati Stotra
प्रणम्य शिरसा देवं
गौरीपुत्रं विनायकम्
भक्तावासं स्मरेन्नित्यं
आयुः कामार्थ सिद्धये ||१||
प्रथमं वक्रतुंडंच
एकदंतं द्वितियकम्
तृतीयं कृष्णपिंगाक्षं
गजवक्त्रं चतुर्थकम् ||२||
लम्बोदरं पंचमंच
षष्ठं विकटमेवच
सप्तम् विघ्नराजेन्द्रम्
धूम्रवर्ण तथाष्टम् ||३||
नवमं भालचन्द्रंच
दशमंतु विनायकम्
एकादशं गणपतिं
द्वादशं तु गजनानम् ||४||
द्वादशएतानि नामानि
त्रिसंध्ययः पठेन्नरः
न च विघ्नभयं तस्य
सर्व सिद्धि करं प्रभो ||५||
विद्यार्थी लभते विद्यां
धनार्थी लभते
धनम् पुत्रार्थी लभते पुत्रं
मोक्षार्थी लभते गतिम् ||६||
जपेद गणपति स्तोत्रं
षडभिर्मासैः फलम् लभेत्
संवत्सरेण सिद्धिं च
लभते नात्र संशयः ||७||
अष्टभ्यो ब्राह्मणेभ्यश्र्च
लिखित्वा यःसमर्पयेत्
तस्य विद्या भवेत्सर्वा
गणेशस्य प्रसादतः ||८||
इति श्रीनारदपुराणे संकटनाशन श्री गणेशस्तोत्रं संपूर्णम
Shree Ganpati Stotra Marathi
Pranamya shirsa devam
Gauri putra vinayakam.
Bhakta vacham smare nityam
Aayuh kamartha sadhati
Pratham vakra tundanch
Ekdant Dvitiyakam
Trutiya krishna pingaksha
Gaj vakra chaturthakam
Lambodaram pancha maccha
Shashtha vikat mevach
Saptam vighna rajendra
Dhoomr varnam tathashtakam
Navam bhal chandraccha
Dasham tu vinayakam
Ekadash ganpati
Dwadash tu gajanan
Dwadshetani namani
Tri sandhyay pathennar
Na cha vighna-bhay tasya
Sarv siddhi karam prabho
Vidyarthi labhte vidya
Dhanarthi labhte dhanam
Putrarthi labhte putra
Moksharthi labhte gatim
Japed ganapati stotra
Shad bhirmasai falam labhet
Samvat saren siddhi cha
Labhte natr sanshayah
Ashtabhyo bramhane bhyaschha
Likhitwa yah
Samarpayet tasya vidya
Bhavetsarva ganeshsya prasad taha
||Iti Shri Narad Purane Sankat Nashan Shri Ganapati Stotra Sampurnam||
Credit:
Song: Pranamya Shirasa Devam
Music: Traditional
Lyrics: Traditional
Singer:
For more click Beautiful song Lyrics